________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | मेष्टिनमस्कारं स्मरन् च पुनः प्रायो बाहुल्येनाऽब्रह्मसेवां परिहरन ऋतुकाले संतानार्य प्रबोधः
वेदयापनार्थ वा स्वपत्न्यां तस्याऽब्रह्मसेवाया अनियमत्वात्प्रायोग्रहणं कृतं. एतेन श्रा
छो नात्यंत मैथुनलोलुपः स्यादित्यावेदितं. श्युक्तानि लेशतः श्रावकस्य समम्ता॥३१॥ हाराजकृत्यानि.
___ अथ स्थानांगनाम्नस्तृतीयांगस्य चतुर्यस्थानोक्ताः श्राधसत्काश्चतस्रो विश्राम तमयः प्रदर्यते-जहा जारं वहमाणस्स चत्तारि थासासा पलता तं जबणं अंसान अंसं सादर १ जलवियणं नचारे पासवणं वा परिवेश जब वि अणं नागकुमारावासंसि वासुवामकुमारा वासंसि वा संठवे२३ जब विषणं आवस्स कहाए चिठ्ठए ४.एवमेव समणो वासगाणं चत्तारियासासा पमत्ता.तं जहा-जडणं सीनेवयगुणविरम णपच्चरकाणपोसहोववासाइंपडिवज्ज१जबविणं सामाश्यं देसावगासियं वा पडिवा श्जबवियणं चानद्दसमुद्दिपुणिमासीणीसुपडिपुन्नपोसहं सम्मं अणुपालेई ३ जलविश्व
For Private and Personal Use Only