SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- | मेष्टिनमस्कारं स्मरन् च पुनः प्रायो बाहुल्येनाऽब्रह्मसेवां परिहरन ऋतुकाले संतानार्य प्रबोधः वेदयापनार्थ वा स्वपत्न्यां तस्याऽब्रह्मसेवाया अनियमत्वात्प्रायोग्रहणं कृतं. एतेन श्रा छो नात्यंत मैथुनलोलुपः स्यादित्यावेदितं. श्युक्तानि लेशतः श्रावकस्य समम्ता॥३१॥ हाराजकृत्यानि. ___ अथ स्थानांगनाम्नस्तृतीयांगस्य चतुर्यस्थानोक्ताः श्राधसत्काश्चतस्रो विश्राम तमयः प्रदर्यते-जहा जारं वहमाणस्स चत्तारि थासासा पलता तं जबणं अंसान अंसं सादर १ जलवियणं नचारे पासवणं वा परिवेश जब वि अणं नागकुमारावासंसि वासुवामकुमारा वासंसि वा संठवे२३ जब विषणं आवस्स कहाए चिठ्ठए ४.एवमेव समणो वासगाणं चत्तारियासासा पमत्ता.तं जहा-जडणं सीनेवयगुणविरम णपच्चरकाणपोसहोववासाइंपडिवज्ज१जबविणं सामाश्यं देसावगासियं वा पडिवा श्जबवियणं चानद्दसमुद्दिपुणिमासीणीसुपडिपुन्नपोसहं सम्मं अणुपालेई ३ जलविश्व For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy