________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥१०॥
श्रात्म- | गृह्णीय ? तैरुक्तं वेदनाविनजनेऽस्मत्सामर्थ्य नास्ति. सुलसः प्राह यदि एतत सामर्थ्य
मपि युष्मासु नास्ति तर्हि नरकहेतुमनेकमहिषवधजन्यं पापं कथं विराज्य लास्यथ ? तदा ते सर्वेऽपि मौनमाधाय स्थिताः, ततः सुलसः सर्वमपि स्वकुटुंबं प्राणिवधानिवार्य सध्यवहारेण तत्पालनं कुर्वन यावङीवं शुरू श्वाधर्ममाराध्य स्वर्गार जातः। ३ ति प्रथमव्रताराधने सुलसदृष्टांतः. एवमन्यैरपि सध्ममूलं सर्वार्थसिध्यनुकूलं एतबतं प्रयत्नतः सेवनीयं, अत्र जावनागाधा-धन्ना ते णमणिज्जा । जेहिं मणवयणकायसुखीए ॥ सबजियाणं हिंसा । चत्ता एवं विचिंतिका ॥ १॥ इति नावितं प्रथमं व्रतं १.
अथ दितियं स्थूलमृषावादविरमणवतं जाव्यते-स्थूलो यो मृषावादोऽसत्यजस्पनं तस्मादिरमणं निवृत्तिस्तद्रूपं यद्वतं तत्स्थूलमृषावादविरमणव्रतमुच्यते, कन्या लोकादिनिवृत्तिरूपमित्यर्थः, तथाहि-कन्नागोयलियं । नासवहारं च कूडसकीज्जं
For Private and Personal Use Only