________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | सुलसुन्वह हवंति ते ॥ ११ ॥ स्पष्टार्थ-श्ह सुलसकथा चैवंप्रबोधः
राजगृहनगर्या कालिकसूकरिकनामा सौनिको वसति. स च स्वझातीयगृहपंच
शतीमध्ये महत्तरः, तस्य सुलसनामैकः पुत्रः, स चाजयकुमारमंत्रिसंसर्गेण दयापरः श्रा॥ वको जातः, तत्पिता कालिकसूकरिकस्तु नित्यं पंचशतमहिषान्मारयतिस्म. स च श्रे
णिकेन निवार्यमाणोऽपियनव्यत्वात्तधान्न न्यवर्तत्त. ततः केवलपापनिभृतपिंडः समुत्पन्नदुर्वेश्यो मृत्वा स सप्तमं करकं गतः, तदा स्वशातीयः संजय सुलसाय प्रोक्तं अथ त्वं पितुः पदं गृहाण ? कुटुंबपोषणं च कुरु? सुलसः प्राह कथं करोमि ? तैरुक्तं कुलक्रमागतं प्रत्यहं पंचशतमहिषमारणक्रियां समाचर? सुलसेनोक्तमीहग्जीववधेनार्जितं धनं यूयं सर्वेऽपि लुक्थ, तऊन्यं पापं तु मयेकेनैव नोक्तव्यं स्यात्, तदा ते पाहुः पापं विजज्य लास्यामः, ततस्तेषां प्रतिबोधाय सुलसेन कुठारप्रहारेण स्वचरणमेव मनाक्छित्वा, क्रंदनं कुर्वता प्रोक्तं मम महती वेदना जायते, तां सद्यो विनज्य
For Private and Personal Use Only