________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- पि स्थावरादिषु यतनां कुर्यादिति. नक्तं च जं जं घरवावारं । कुण गिही तब त.
ब आरंभो ॥ थाम्नेविहु जयणं । तरतमजोएण चिंते॥१॥ तरतमजोएणत्ति
| अल्पारंगसाध्ये कार्य न महारंनं प्रयुक्त. बहुसावद्यं वा कार्यमुत्सृज्याल्पसावद्यमेव त. ॥१०॥
कुरुते, शति तरतमयोगः।
अथान्वयव्यतिरेकान्यामहिंसायाः शुनोत्तरकालता दर्शाते.-योऽपरजीवान र. दति । रदति परमार्यतः स यात्मनं ॥ यो हंतन्यान जीवान । स हंति नर श्रामनात्मानं ॥ ॥ अथान्वयव्यतिरेकान्यामहिंसायाः फलं दर्शाते-सुखसोजाग्यवलायु-रिमकांत्यादिफलमहिंसायाः ॥ बहुरुकशोकवियोगा। अबलत्वजीत्यादि हिंसायाः ॥ १० ॥ नपलदणमेतत् , तेन विनवस्वर्गादिकमपि यद्यद्रमणीयं तत्तत्सर्वमहिं. सायाः फलं, यत्तु नरकनिपाताद्यनिष्टं तत्सर्व हिंसायाः फलं ज्ञेयं अथैनव्रतमेव दृ. टांतेन वर्ण्यते-जे य संसारजं दुखं । मोतुमिबंति जंतुणो ॥अणुकंपापरा निचं ।
For Private and Personal Use Only