SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म प्रबोधः ॥१७॥ नु नियमितस्थानेन्योऽन्यत्र श्रावको यथेचं जीववधं विधत्तामितिचेदुच्यते. नक्तेन्यस्त्रसादिन्यो व्यतिरिक्ते स्थावरादौ तस्य यतना नवति, न तु निर्दयत्वं. अयं जावःमया हि संकल्पतो निरपराधनसवध एव प्रत्याख्यातो नान्यत्किंचिदिति विचिंय श्रा. छः पृथ्व्यादीनां तथारंभतस्त्रसादीनां निःशंकतयोपमई न विदधाति, किं तु यदि निर्वहति तदा स्थावरादीनपि न हति. अनिर्वाहे तु धन्याः खल्बमी सर्वारंनमुक्ताः साधवो मम तु महारंगमनस्य क किल मोद इति सदयहृदयत्वेन सशंक एव तत्र प्रवर्तते. नक्तं च-वज्ज तिवारंनं । कुण अकामो अनिव्वहंतो य ॥ थुण निरारंजजणं । दयाबुन सवजीवेसुत्ति ॥ १॥ न चाऽनियमिते वस्तुनि केयं यत. नेति वाच्यं ? यतनां विना प्राणातिपातविरमणस्य फलानावात्; यतो व्रतं पुण्यार्थमाद्रियते न केवलं स्वोच्चरितनिर्वाहाय, पुण्यं च मनःपरिणामाद्भवति, स च यदि स्थावरादिष्वपि निर्दयस्तदा सर्वत्रापि तादृश एव, जीवसामान्यात्. ततोऽनियमितेष्व For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy