________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | पराधनेदात् . तत्रासौ सापराधस्य चौरजारादेः संकल्प्यापि वधं न वर्जयति. निरापरा
धस्य तु संकटप्य वधं न करोति, एवं च सापराधहिंसाया अनियमेन पंचानां मध्या
दर्धतृतीयविशोपकापगमे स्थिता अतृतीयविशोपका हिंसा. ततो नियमितो यो नि ॥ रपराधवधः सोऽपि विविधः, सापेदनिरपेदानेदात . तत्रापेदा आशंका, तत्सहितः
सापेदः शंकास्थानमित्यर्थः, तहिपरीतस्तु निरपेदः, तत्र श्राधः सापेदस्य हिंसां न वर्जयति, नरपेदस्य हिंसां न करोत्येव. श्दमत्र तापर्य-कोऽपि राज्याघधिकारी पुमान् प्रतिपन्नदादशवतोऽपि स्वमर्मझत्वात शंकास्थानस्य कस्यचि पुंसो निरपराधस्यापि वधं न निषेधयति. राजा वा कश्चिद्रिपुपुत्रस्यानपराधिनोऽपि वधं न वर्जयतीति. एवं च सापेदहिंसाया अवजनेना:तृतीयमध्यात्सपादविशोपकापगमे सति श्रावकापां शेषा सपादविशोपकमात्रा दया भवतीति तत्वं. नक्तंच-साहू वीसं सड्ढे । तस संकप्पावराहसाविके । अध्छन साग । विसोअन पाणअश्वाएत्ति. ॥१॥ न
For Private and Personal Use Only