________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | वसायसाध्यं कर्म कोट्टपालगुप्तिपालत्वादिकं त्यजति.अल्पसावधेनैव कर्मणा निर्वहती. प्रबोधः
त्यर्थः । किंच-श्यपि हु सावज्ज । पढमं कम्मं न तं समारंन ॥ जं दखूण प.
| यदृश् । श्रारंने अविर लोन ॥ ११ ॥ ११॥
व्याख्या-श्रावक श्तरदनिषिदमपि तत्सावा गृहारंगग्रामांतरगमनशकटखेटनादिकं कर्म अन्ये न्यः प्रथमं न समारजते, तत्किमित्याह-यत्कर्म क्रियमाणं दृ. ट्वा अविरतोऽयतनापरो लोक पारंने तत्कर्मकरणे प्रवर्त्तते, एतावता यदा जुन्यकार्यकर्त्तारो बहवः समुदिता जति तदाय विधिदृष्टव्यः, प्रथमप्रारंजकत्वेन स कलकृतारंचहेतुरस्य मादिति. इत्युक्तं कर्मतो गोगोपनोगव्रतं. ननु प्राक् नोगोपनोगशब्द वाच्या अन्यस्त्र्यादयः प्रोक्तास्तेषामेव च प्रमाणमत्र व्रते विधेयं, ततः कर्मत इदं व्रतं न स्यात् कर्मशब्दस्य क्रियावाचित्वात् , क्रियायाश्च जोगोपजोगत्वाऽसंनवादिति चे. त्सत्यं, परं कर्मणो वाणिज्यादेौगोपनोगकारणत्वात् , कारणे च कार्योपचारात्कर्मा
For Private and Personal Use Only