________________
Shri Mahavir Jain Aradhana Kendra
यात्म
प्रबोधः
॥ २०२॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यत्र गोगोपभोगत्वेनोक्तमित्यलं चर्चया. यत्र भावना - सवेसिं साहूणं । नमामि जेहिं हियंति नाऊणं ॥ तिविहेण कामगोगा । चत्ता एवं विचिंतिका ॥ १ ॥ इति जावितं द्वितीयं गुणवतं ॥ ७ ॥
पथ तृतीयमनर्थदंडविरमणवतं माव्यते - तत्र स्वजनशरीरधर्माणामर्थायारंनः क्रियते सोऽर्थदंडः, शेषस्त्वनर्थदंमस्तस्माद्दिरमणं निवृत्तिस्तडूपं यद्व्रतं तदनर्थदंमविरमणव्रतमुच्यते, यपध्यानादिचतुर्विधानर्थदंम्परित्यागरूपमित्यर्थः तथाहि - दं. मिज्जर जे जीन । वयि नियदेहस्यणधम्महं । सो प्रारंनो केवल - पावफलो
दंडत्ति || १३ || व्यवशाय पावजवएसा । हिंसदा एपमाचरिएहिं ॥ जं चन्दा सो मुच्च । गुणवयं तं गवे तयं ॥ ५४ ॥ तथादि - प्राद्या उक्तार्था, द्वितीयाया व्याख्या -यथापकृष्टं हीनमथ ध्यानमा रौद्रं च व्यनयोः स्वरूपं चेदं – राज्योपभोगशयनासनवाहनेषु । स्त्रीगंधमाल्यमणिरत्नवि दूषणेषु ॥ इहानिलापम तिमात्रमुपै
For Private and Personal Use Only