________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-। वा गत्वा स्वयमानीय विक्रयणं दंतवाणिज्यं.दं च शंखचर्मचामरादीनामप्युपलदणं. प्रबोधः
अनाकरे तु दंतादेहणे विक्रयणे न दोषः । लादावाणिज्यं प्रसिद्धं, नपलदणं
चेदं नीलीमनशीलादीना सुलितधान्यादेर्वा ७. घृततैलसुरामधुवसादिविक्रयो रस ॥श्ए०॥
वाणिज्यं, शृंगिकाकालकूटादिविक्रयो विषवाणिज्यं,
दं हि जीवघातकशस्त्रहरितालादीनामप्युपलदाणं ए. दासीगवाश्वमहिषोष्ट्रादिविक्रयः केशवाणिज्यं १०. तिलेवादीनां यंत्रैः पीडनं यंत्रपीडनं ११. गोतुरगादीनां षंडत्वापादननासावेधनकर्णकंबलादिवेदनं नि उनकर्म १५. तृणादिवृष्ट्य क्षेत्रादिशोधनाय वा वह्वालनं दवदानं १३. गोधूमादेर्वापनार्थ वा सरोहादिशोषः प्र. तीतः१४. असत्यो छःशीला दास्यादयस्तासां पोषणमसतीपोषः, दं च शुकसारिकाश्वानमार्जारमयूराद्यधर्मप्राणिपोषणस्योपलदणं १५. एतानि निबिडकर्मबंधहेतुत्वात्समयनाषया कर्मादानानीत्युच्यते. न केवलमेतान्येव त्यजति, अन्यदपि खरं कृराध्यः ।
For Private and Personal Use Only