________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- चेति. पथ पुनर्देहस्यैव पृष्टकरंडकप्रभृत्यवयवसंख्यादिकं प्रदर्श्यते-तत्र तावन्मनुष्य प्रबोधः
शरीरे पृष्टवंशस्य अष्टादशसंख्या ग्रंथिरूपाः संधयो भवंति, तेषु चाष्टादशसु मध्ये द्वादशसंधिन्यो दादश पंशुलिका निर्गय नन्जयपार्थावावृत्य वदःस्थलमध्यवर्त्यस्थि
लगित्वा पल्लकाकारतया परिणमंति, तथा तस्मिन्नेव पृष्टवंशे शेषषट् संधिभ्यः षट् पंशु॥४६॥
लिका निर्गत्य पार्श्वयं चावृत्य हृदयस्योजयतो वदाःपंजरादधस्तात् शिथिलकुक्षेरुप रिष्टात्परस्पराऽसंमिलितास्तिष्टंति, अयं तु कयाह झ्युच्यते. तथा शरीरे हे यांत्रे भवतः, प्रत्येक पंच पंच वामप्रमाणे प्रांत्रे नवतः, तयोर्मध्ये एक स्थूलमन्यत्तनुकं, तत्र यत्स्थूलं तेनोच्चारः परिणमति, यत्पुनस्तनुकं तेन प्रस्रवणं परिणमति. तथेह शरीरे दो पाझे जवतः. दक्षिणो वामश्च, तत्र यो दक्षिणः स दुःखकारीपरिणामः, यस्तु वामः पावः स सुखकारिपरिणामः, पुनरस्मिन शरीरे षष्ट्यधिक शतं ( १६० ) संघ यो अवंति. अंगुलाद्यस्थिखममेसापकस्थानानि संधय नच्यते, पुनः सप्ताधिकं शतं
For Private and Personal Use Only