________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
11203 11
आत्म-व्यः, श्वं विविधयुक्तियुक्तं धनपालवचो निशम्य भोजनृपतिः कुदेवे संदिग्धचित्तः सन् तत्प्रशंसां चकार. अन्यदा राज्ञा मिथ्यात्वविप्रगणप्रेरितेन यज्ञः कारयितुमारब्धः, तत्र यज्ञकर्तृनिर्होमार्थं वह्नौ प्रक्षिप्यमाणमजं पूत्कुर्वतं दृष्ट्वा राज्ञा धनपालः पृष्टः, हो प्रयमजः किं वक्ति ? तेनोक्तं राजन् श्रूयतां यदयं वक्ति-नाहं स्वर्गफलोपभोगर सिको नान्यर्थितस्त्वं मया । संतुष्टस्तृणभक्षणेन सततं साधो न युक्तं तव । स्वर्गे यांति यदि त्वया विनिता यज्ञे ध्रुवं प्राणिनो । यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथा बांधवैः || १ || इति श्रुत्वा राजांतः कुपितः सन् तूष्णीनूय स्थितः । ययैकदा राज्ञा एकं महत्सरोवरं कारितमासीत्, तद्दर्षाकाले निर्मलजलैर्नृतं श्रुत्वा पंडित पंच शत्यादिपरिकरेण सह तद्दर्शनार्थं जग्मे तत्र पंडितैः स्वस्वबुद्ध्यनुसारेण नवीन काव्यैः सरोवर्णनं कृतं, धनपालस्तु तूष्णीनूय स्थितः, ततो राज्ञा धनपालायोक्तं त्वमपि सरोवर्णनं कुरु ? तदा स उवाच काव्यं - एषा तडागमिषतो बत दानशाला । मत्स्या
For Private and Personal Use Only