________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाम- | दयो रसवती प्रगुणा सदैव ।। पात्राणि यत्र बकसारसचक्रवाकाः। पुण्यं कियनवति |
तत्र वयं न विद्मः ॥ १॥ प्रबोधः
____एतघ्नपालवचः श्रुत्वा राजातीव चुकोप, चित्ते चैवं चिंतयतिस्म, अहोऽयं महा॥१ ॥
| दुष्टो मम कीर्तिकारणमस्य दृष्टयोरपि न सुखायते. किं चेदृग्वचनैरुपलदितोऽयं मम गुरुरूपो द्वेषी विद्यते; अन्यथा यदपरैवि प्रैवर्णितं तस्यायं स्वकीयो निंदां कथं कुर्यात् ? अथाहमेवास्य किंचि प्रतीकारं करिष्ये. तवान्यैः प्रतीकारलं. केवलमस्य चकुषी एव दूरीकुर्वे. एवं मनसि वित्रिय राजा तूष्णी दूतः सन ता नत्थाय यावकाराचतुष्पथे समायातस्तावदेका वृता कन्यकावतंक्तिकरा संमुखमागता, तां दृष्ट्वा राजोपाच, जो विदऊनाः श्रूयतां-कर कंपाव सिर धुणे । बुढ्ढी कहा कहेश्' इति श्रुत्वा कश्चित्पमित उवाच-हकारतां यमनडां । ननंकार करे ॥ १॥ तदावसरझो ध नपालो विद्वान् जगाद, जो राजन् ! शं वृक्षा यत्किंचिदक्ति तत् श्रूयतां? यया
For Private and Personal Use Only