________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आम- किं नंदिः किं मुरारिः किमु रतिरमणः किं नलः किं कुबेरः । किं वा विद्याधरोऽसौ प्रबोधः
किमय सुरपतिः किं विधुः किं विधाता ॥ नायं नायं न चायं न खा न हि न वा
नापि नासौ न चैषः । क्रीमां कर्तुं प्रवृत्तो यदिह महितले नृपतिर्भोजदेवः ॥१॥ ॥१०॥
अत्र पूर्वार्धे वृक्षां प्रति कन्यायाः प्रश्नः, उत्तरार्धे चोत्तरं. ततो नूप एतत्काव्यं श्रुत्वा हृष्टचित्तः सन श्दमब्रवीत्, नो धनपाल अहं तुष्टो मार्गय स्वयथोचितं वांवितं वरं? त दा धनपालः सरोवर्णनसमयोनवं राझो दुरनिप्रायं स्वबुधिबलेन ज्ञात्वेत्थं प्रोवाच राजन वांतिं यदि ददासि तर्हि प्रसद्य नेत्रदयं मह्यं देहि? इदं वचः श्रुत्वा राजातिविस्मितः सन् चिंतयतिस्म या वार्ता कस्यापि पुरो मया न प्रकाशिता सानेन कथं झाता ? किमस्य हृदि शानं वर्तते ? इत्यादि विमृश्य बहुधा दानसन्मानादिनिपेण धनपालः पूजितः, पृष्टश्च कथं ज्ञातस्त्वया मदन्निप्राय इति. तदा धनपालो जगाद श्रीजिनधर्मसेवनोद्तबुधिवलादिति. एवं श्रुत्वा राजा जिनधर्मप्रशंसां चकार. धन
For Private and Personal Use Only