________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म- सपौषधमष्टमतपः कृतवान् . तत्र तृतीयदिनमध्यरात्री तृषापीडितत्वेन समुत्पन्नार्तध्यानः
सन् इत्थं व्यचिंतयत् . धन्यास्त एव संसारे । कारयति बहूनि ये ॥ वापीकूपादिकृत्या
नि । परोपकृतिहेतवे ॥१॥ धर्मोपदेशकैश्चापि । प्रोक्तोऽसौ धर्म नत्तमः । ये त्वा ||
हुईष्टतामत्र । तमुक्तिदृश्यते वृया ॥२॥ ग्रीष्मत्ती दुर्बलाः सत्वा-स्तृषार्ताः वापिकादिषु ॥ समागत्य जलं पीत्वा । जति सुखिनो यतः ॥ ३ ॥ यतोऽहमपि च प्रातवापीमेकां महत्तरां ॥ कारयिष्यामि तस्मान्मे । सर्वदा पुण्यसंगवः ॥ ४ ॥ इति ॥
अयोक्तरीत्या ध्यानं कुर्वन सोऽवशिष्टां सर्वामपि रजनी गमयित्वा प्रातःकाले पारणां कृत्वा श्रेणिकनृपस्यादेशमादाय वैनारगिरिसमीपे एकां महापुष्करिणी कारयामास, तस्याश्चतुर्दिक्षु विविधवृदोपशोगितसत्रागारमठमंडपदेवकुलादिमंमितानि वनानि च कारितवान्. अत्रांतरे बहुतरकुदृष्टिपरिचयात् सर्वया त्यक्तधर्मस्य तस्य प्रव लतरपुष्कर्मोदयतः शरीरे षोडश महारोगाः समुत्पन्नास्तन्नामानि चेमानि-कासे १
For Private and Personal Use Only