________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
योधः
॥
६॥
काम- | त्यतस्तत्परिहारः कार्यः, सुदृष्टिमतां साध्वादीनां तु निरंतरं परिचयो विधेयः अन्यथा
नंदमणिकारादिवलब्धोऽपि सम्यक्त्वादिधर्मो विनाशमुपयाति, तदृत्तांतस्त्वेवं-राजगृहे नगरे एकदा श्रीवर्डमानस्वामी समवसृतः, श्रेणिकादयः श्रधालुजना वंदनार्थ समे | ताः, तदानीं साधर्मकरूपवासी दईरांकनामा देवश्चतुःसहस्रसामानिकदेवपस्थितो जिनवंदनाय तवाजगाम, आगत्य च सूर्याजनामदेववत् श्रीवीराग्रे हात्रिंशदिधं नृत्यं वि. धाय स्वस्थानं यया. तदा गातमेन पृष्टं गवन् ! अनेन देवेन एतावती ऋछिः केन पुण्येन लब्धा ? गवानाह अस्मिन्नेव पुरे एको महेन्यो नंदमणिकारश्रेष्टी व. सतिस्म. स एकदा मन्मुखाम श्रुत्वा सम्यक्त्वपूर्वकं श्राधर्म प्रपन्नवान् . ततः पा. लितश्च बहकालं तेन श्राधर्मः, अथ कदाचिदैवयोगेन कुदृष्टिसंसर्गात्तयाविधसाध्या दिपरिचयावाच तस्य चेतसि मिथ्याबुधिः प्रवृधिमुपागता. तद्बुधिस्तु क्रमेण मंदमंदजावं गतवती, ततश्च मिश्रपरिणामैः कालक्षेपं कुर्वन् स श्रेष्टी एकदा ग्रीष्मकाले
For Private and Personal Use Only