SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir योधः ॥ ६॥ काम- | त्यतस्तत्परिहारः कार्यः, सुदृष्टिमतां साध्वादीनां तु निरंतरं परिचयो विधेयः अन्यथा नंदमणिकारादिवलब्धोऽपि सम्यक्त्वादिधर्मो विनाशमुपयाति, तदृत्तांतस्त्वेवं-राजगृहे नगरे एकदा श्रीवर्डमानस्वामी समवसृतः, श्रेणिकादयः श्रधालुजना वंदनार्थ समे | ताः, तदानीं साधर्मकरूपवासी दईरांकनामा देवश्चतुःसहस्रसामानिकदेवपस्थितो जिनवंदनाय तवाजगाम, आगत्य च सूर्याजनामदेववत् श्रीवीराग्रे हात्रिंशदिधं नृत्यं वि. धाय स्वस्थानं यया. तदा गातमेन पृष्टं गवन् ! अनेन देवेन एतावती ऋछिः केन पुण्येन लब्धा ? गवानाह अस्मिन्नेव पुरे एको महेन्यो नंदमणिकारश्रेष्टी व. सतिस्म. स एकदा मन्मुखाम श्रुत्वा सम्यक्त्वपूर्वकं श्राधर्म प्रपन्नवान् . ततः पा. लितश्च बहकालं तेन श्राधर्मः, अथ कदाचिदैवयोगेन कुदृष्टिसंसर्गात्तयाविधसाध्या दिपरिचयावाच तस्य चेतसि मिथ्याबुधिः प्रवृधिमुपागता. तद्बुधिस्तु क्रमेण मंदमंदजावं गतवती, ततश्च मिश्रपरिणामैः कालक्षेपं कुर्वन् स श्रेष्टी एकदा ग्रीष्मकाले For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy