________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ए
॥
यात्म- | स्यचित्सदोषस्यापि लोकस्य निंदा कर्तुमयुक्ता, ततो निर्दुष्टसाध्वादेस्तु निंदायाः सर्व
| थैव परिहारो नाव्य इति भावः. ये पुनः श्रघाबुनामधेयं विभ्राणा अन्येषां पुरः स्व. प्रबोधः
गुर्वादीनामवर्णवादं कथयति, तथा महामंगलभूतं गुवादिकं सन्मुखमागबंतं दृष्ट्वा अमंगलमेतकातमय न मे कार्यसिधिनविष्यतीत्यादि स्वमनसि चिंतयंति ते महामृढत्वेन जिनप्रवचनपराङ्मुखत्वेन च एकांतमिथ्यास्विनो महानुष्कर्मका बोध्याः, किंबहुनोक्तेन ? तेषां हि व परत्र च कदापि प्रायो वांरितार्थसिधिन भवतीति.३ । तथा कुत्सिता दृष्टिदर्शनं येषां ते कुदृष्टयः कुतीथिकास्तेषु विषये प्रशंसा श्लाघा कुदृष्टिप्रशंसेत्युच्यते. साप्युक्तहेतोरेव वर्जनीया. ये तु कुतीथिकानां किंचिदतिशयादिकं दृष्ट्वा समीचीनमेतन्मतं यत्रैतादृशा अतिशायिनः संतीयादित प्रशंसां कुर्व ति, ते मूढा निःप्रयोजनमेव स्वशुद्धं सम्यक्त्वरत्नं मलिनीकुर्वतोति । तया तद्विषये एव संलापादिना परिचयस्तत्परिचयः कुदृष्टिसंसर्ग श्यर्थः, सोऽपि सम्यक्त्वं दृषयती
For Private and Personal Use Only