________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥९४॥
प्रवाधः
म केऽपि कांदाकारी नरः प्रचुरतर दुःखनाग्भवन् विलोक्यते, तत्रेदं ज्ञातं - एकस्मिन्नगरे कश्विद्राह्मणो वसित, स प्रत्यहं धाराभिधस्वगोत्र देव्याराधनं करोति. कदाचिल्लोकमु खाच्चामुंडां सप्रभावां निशम्य तामप्यारावयामास एवं च द्वयोरुपासनं कुर्वतस्तस्य कि यान् कालो व्यतिचक्राम छपथान्येद्युः स विप्रो ग्रामांतरं गछन् मार्गे सद्यः समंतात् समायातेन नद्याः पूरेण प्लाव्यमानस्ततो बहिर्निस्सतुमशक्नुवन् धारख धारख धारे कुलदेवि ! धावस्व धावस्व चामुंडे ! मां रक्ष रक्षेत्यादिवचनैर्देवीद्वयस्मरणं चकार. तदा समागते हे पि देव्या, परं परस्परेर्ष्यया द्वयोर्मध्ये एकयापि देव्या स विप्रो न र दितः, ततश्चार्त्तरौषध्यानोपगत एव जलमध्ये श्रमितो गतश्च परलोकमिति हेतोः स्वहितकांदिगर्भव्यैरन्यान्याकांदा कदापि न कार्या. इतिकांदायां विप्रदृष्टांतः २ । तथा विचिकित्सा श्री जिना ज्ञानुसारिशुधाचारधारक साध्वात्तमपुरुषाणां निंदा, सापि सम्यक्त्वदूषकत्वात् परिवर्जनीया, यतो निःसपत्नसम्यक्त्वरत्नयत्नवतां प्राणिनामन्यस्य क.
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only