________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म-] त्परौ वन्वतुः, सोऽप्येकदा तयोविविधनत्या प्रसन्नीय तान्यां कंथादयं दत्वा श्स्थं
प्रोवाच, दं कंथाढ्यं षण्मासी यावन्नित्यं कंठे धार्य, ततः प्रत्यहं पंचशतदीनारपदं
नविष्यतीति. अथ दावपि कंथादयं समादाय स्वस्वस्थानं समाजग्मतुः, ततस्तयोर्म॥३॥
ध्ये एकेन व्यवहारिकेण किं झायते श्यं कंथा भएमासांते यथोक्तफलदायिनी संपत्स्यते न वेत्यादिखहृदयसमुतपन्तशंकया जनलाया च सा कंथा परित्यक्ता. अ. न्येन तु तत्फलप्राप्तिविषयिणी शंकां जनलज्जां च परित्यज्य षण्मासी यावत्सा व्यूढा, तेन स महर्जिज्ञे. ततस्तस्य ऋषिविस्तारं विलोक्य स कंथापरित्यागी वणिक् था. जीवितं पश्चत्तापपरो जातः, हितीयस्तु यावज्जी सुखी जोगी त्यागी च समजनि.
अतो गव्यात्मन्निः सहस्तुनि स्वल्पापि शंका न कार्या. इति शंकायां वणिग्यदृष्टां| तः १ । तथा कांदा अन्यान्यदर्शनाभिलाषः, परमार्थतो नगवदर्हत्प्रणीतागमानाश्वा| सरूपा, सापि सम्यक्त्वं दूषयतीत्यतः सम्यक्त्विजिस्तत्परिहारे यत्ना विधेयः, यतो लो.
For Private and Personal Use Only