SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म- तदा केशवो हसन्प्राह नो यद मां किं दोनयसि ? जवांतरोपार्जितप्रधानधर्म | नाग्योदयान्मम मनागपि मरणयं नास्ति. ततो यदः स्वान किंकरानुवाच जो ए तधर्मगुरुं धृत्वाऽत्रानीयास्याग्रे सहंतव्यो येनास्मै श्वं धर्मोपदेशो दत्तोऽस्ति. तदा के॥३१॥ शपाशधेरैस्तस्य किंकरैरातघोषं कुर्वाणो धर्मघोषमुनिः सद्यः समानीय यदाग्रे मुक्तो, यदोणोक्तं नोः वशिष्यमिदानी गोजयं? अन्यथा त्वां हन्मि. तदा स मुनिः केश वंप्रति जगौनोजद्र ! देवगुरुसंघकृतेऽत्यमपि कर्त्तव्यमतस्त्वं नोजनं कुरु? एतैर्हन्यमानं त्वद्गुरुं मां रद? एतचः श्रुत्वा केशवोऽचिंतयत यो महाधैर्यादिगुणसंपन्नः सन् ख| प्रेऽपि अयथार्थ न वक्ति स मद्गुरुर्मृत्युभियाऽन्योपदेशतः कथं पापकृत्येऽनुमतिं दद्यात्! तस्मानिश्चितमयं मद्गुरुनास्ति, किंत्वस्य यदस्य कापीयं माया विद्यते, इति विचिंत्य स मौनं कृत्वा स्थितस्तदा यदो मुनौ मुरमुत्पाट्य केशवंप्रति जगाद जो सुंदव? नो चेत्त्व जुरुं हन्मि. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy