________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म-| ततः केशवोऽपि निःशंकं प्राह अरे मायिन्! अयं मजरुर्नास्ति, यतस्ताहक चारित्रपात्रं
| मजुरुस्त्वादृशां मंदशक्तीनांवश्यः कदापि न भवति. तदा स एवाहं त्वद्गुरुरस्मि मांरदरदे
त्यारटन् स मुनिर्यदेण मुद्गरप्रहारतो हतः सन् उमौ पपात. ततः स यदः केशव॥३७॥
स्याग्रे यागत्य मुद्गरं ब्रामयन्नुवाच यदि त्वं सांप्रतं भुदेस्तर्हि अहं सद्यस्त्वद्गुरुंजी. वयामि, तुन्यं च प्राज्यराज्या प्रयबामि, अन्यथानेन मुझरेण त्वामपि यमगृहातिथिं कुर्वे इति. तदा केशवो हसन जगाद. जो यद नैवायं मद्गुरुरस्ति. अतो नाह मेतहचसा खनियमगंगं कुर्वे. किं च यदि त्वं मृतान जीवयसि तर्हि त्वयमेषां स्वक्तानां पूर्वजाः कथं न जीवापिताः? तथा राज्यसामर्थ्य बिभ्रता त्वयामी जक्तजनाः कयं न राज्यभृतः कृताः; पुनस्त्वं मम वारंवारं मृत्युज्यं किं दर्शयसि !यतः सति प्रा. युर्वले न कोऽपि मां मारयितुं समर्यो स्ति. ततः स यद एवं तहाणी निशम्य हृष्टः सन् | केशवप्रति समालिंग्येवं जगाद-अहोमित्र धियां पात्र । न स्यादेष गुरुस्तव।।मृता |
For Private and Personal Use Only