________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥३७॥
यात्म- अन्यथा प्रवरतरसुधासन्निनमपि गंगोदकं यथा लवणोदसमुसंसर्गात्सद्यो लवणत्व
मासादयति, तथा सम्यग्दृष्टिरपि गुणहीनसंसर्गाविरूपत्वं भजतीति तात्पर्य. अथ लिंगत्रयं व्याख्यायते-श्रोतुमिना शुश्रूषा सद्बोधहेतुधर्मशास्त्रश्रवणवांरेत्यर्थः, अयं ना. वः-यथा कोऽपि सुखी विदग्धो रागी तरुणश्च पुमान् प्रियकांतायुक्तः सन् सुरगोतं श्रोतुमिबति ततोऽप्यधिकतमा सिद्धांतशुश्रूषा सम्यक्त्वे सति भव्यानां भवतीति. दं प्रथमं लिंग. तथा धर्मश्चारित्रादिस्तत्र यो रागोऽनुरागः स धर्मरागः, इदमत्र पापर्ययथा कोऽपि कांतारार्तितो तो बुल्लुदादीणशरीरो ब्राह्मणो घृतपूरान् नोक्तुमिबति, तथा सम्यक्त्ववतो जीवस्य तथाविधकर्मदोषतः सदनुष्टानादिधर्म कर्त्तमशक्त स्यापि तत्र धर्मेऽत्यर्थमगिलाषो भवतीति द्वितीयं लिंगं. तथा देवगुरूणां वैयावृत्त्ये नियमः, अयमर्थः-देवा आराध्यतमा अर्हतो गुरवश्च धर्मोपदेशका प्राचार्यादयः | स्तेषां वैयावृत्त्ये पूजाविश्रामणादौ यथाशक्ति नियमः श्रेणिकादिवत् अवश्यं कर्त्तव्यः ।
For Private and Personal Use Only