________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-वाच, नो देव यदि तुष्टोऽसि तर्हि मह्यं विवेकं देहि? देवेनापि तस्य उष्कर्मदयोपश- |
मं ज्ञात्वा प्रोक्तं गोः सर्वजडवोन्मूलकं विवेकरनं तुन्यं दत्तं, अय स्वगृहं गब? ततो धनः सम्यग्विवेकं समादाय स्वगृहमागत्य भोजनार्थमुपविष्टः, तदा स्त्रिया तैल
मिश्रितकुलबाद्यन्नं पुरो मुक्तं, तद् दृष्ट्वा विवेकं विव्रता धनेनोक्तं अस्मद् गृहे . ॥१६॥
शं दुष्टनोजनं कथं ? स्त्रियोक्तं स्वामिन् याहगन्नं नवतानीय दीयते तादृगेव मया पच्यते. ततो यावता गृहसन्मुखं विलोकयति, तावता स्थाने स्थाने पतितं समंतादिविधजंतुजालैर्नृतं दरिगृहमिव तद् दृष्टं, तत छ जोजनगृहादिस्वरूपं विलोक्य स चिंतयतिस्म, अहो! पिग्मामझानिनं यदेवंविधाचरणेन मया स्वकुलं लऊितं,
धर्मकृत्यमपि न कृतं, श्यंतो दिवसा वृथैव नीताः, अधुनापि सध्यवहारे चेच्यतो | नवेयं तहरमिति विचिंत्यप्राक्तनं गृहहट्टादिकं पुनःसमादायोपजीवकवर्गचसर्वमप्याकार्य प्राग्वव्यवस्थापितवान्. स्वपितृकारितचैत्यस्य तथान्येषामपि जिनचैत्यानां विशेष
For Private and Personal Use Only