________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| तः पूजाप्रगावनात्सवं चकार, अपरमपि दानादिकं प्रवरमानपरिणामैः प्रवर्तयामास.
गुरुसंयोगे च परिग्रहपरिमाणं विधायातिरिक्तं द्रव्यं धर्मस्थानेषु व्यापारितवान् .ऋमेणा प्रबोधः
न्येष्वपि व्रतनियमेषु स नद्यतो वव.ततः सर्वमहाजनप्रभृतिलोकर्मान्यमानः प्रवर॥१६६॥
तरयशोलदमी बिभ्राणः स धनश्रेष्टी चिरं श्राब्धर्म प्रपाव्य सद्गतिनामस्व. ॥ इति पंचमे व्रते धनश्रेष्टिकथानकं ॥ एवमन्यैरपि जव्यपाणिनिर्विवेकं हृदि निधाय परि. ग्रहप्रमाणविधाने समुद्यतैर्नवितव्यं, लोजादेश्च त्यागो विधेयः, येनोनयलोकेऽजीष्टसमृधिसिधिः संपद्यते.
अत्र जावनागाया-जह जह अणाणवसा । धणधन्न परिग्गहं बहु कुणसि ।। तह तह लहु निमज्जसि । नवे नवे जारियतरिव ॥ १ ॥ जह जहरप्पो लोनो।
जह जह अप्पो परिग्गहारंभो ॥ तह तह सुहं पवढ् । धम्मस्स य हो संसिछि। | ॥२॥ तम्हा परिग्गरं न—निकण मूलमिह सबपावाणं ॥ धन्ना चरणपवन्ना ।।
For Private and Personal Use Only