________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- । मणेण एवं विचिंतिज्जा ॥ ३ ॥ इति भावितं पंचमं व्रतं ॥ एतानि पंच महाव्रताप्रबोधः
पेदया लघुत्वादणुव्रतानुच्यते, अतः परं त्रीणि गुणवतानि वाच्यानि. तानि च अ
| णुव्रतानां गुणायोपकाराय वर्त्तते इति गुणवतान्युच्यते. भवति हि अणुव्रतानां गु. ॥१६॥
पव्रतेन्य नपकारो दिक्प्रमाणादिना हिंसादिनिषेधात् . अय तेषुगुणवतेषु यत्प्रयमं दिक्प्रमाणवतं तद्भाव्यते-ऊर्ध्वाधस्तिर्यग्दिनु गमनमाश्रित्य यत्प्रमाणं क्रियते, सर्वास्वपि दिछ सर्वेणापि जन्मना मया प्रत्येक मेतावती मिराक्रमणीया नाधिकेति तदिक्प्रमाणव्रतमुच्यते. न च वाच्यं दिक्प्रमाणे कृते को गुण इति. एतत्करणे हि लोचनिग्रहरूपस्य महागुणस्य संजवात् . तथाहि-भुवणकमणसम । लोजसमुद्देवि सप्पमाणंसि॥कुण दिसापरिमाणं । सुसावन सेनबंधव ॥ ४६॥ व्याख्या। जुवनाक्रमणसमर्थ विजुवनप्लावनदमे लोगसमुझे विसर्पति सति सुश्रावको दिक्प्र| माणं तत्पूरप्रतिघातसमर्थ सेतुबंधमिव करोति. नियमितक्षेत्रात्परतो महालनेऽपि
For Private and Personal Use Only