________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | गमनाचावात्. अनेन व्रतेन लोन्ननिग्रहो नवतीत्यर्थः । प्रबोधः
अथात्र व्रते व्यतिरेकेण दृष्टांतो दर्शाते-रुणावल्लीवीयं । जश् कुवंतो दि.
सासु परिमाणं ।। राया असोगचंदो ! स नरए नेव निवतो ॥ ४ ॥ गाथार्थः ॥१६ ॥
स्पष्टः, न वरं तप्तायोगोलककल्पस्य गृहिणोऽपरिमितममले ब्रमणनिषेधेनास्य व. तस्य करुणावल्लीबजता जावनीया. इह गाथासूचितोऽशोकचंद्रवृत्तांतस्त्वेवं-चंपायां नगयो श्रीश्रणिकनृपपुत्रो अशोकचंद्रो नामा राजानृत्. यस्य च दुःसमसूचितत्वेन मात्रा जन्मसमये बहिस्त्याजितस्यैकांगलिका कर्कुट्या कूणितासीत्, तेनासौ नाम्ना कूणिकोपि न्यगद्यत. अन्यदा तत्र श्रीवीरस्वामीसमवसृतः, तदाशोकचंद्रो जंगमकाल्पतरोखि श्रीत्रलोक्यनाथस्यागमनं निशम्य महोत्सवेन वंदनार्थ जगाम. स्वामिना देशना दत्ता, ततो देशनांते स प्रलं पान स्वामिन ये चक्रिणोऽपरित्यक्तगोगाः संतो म्रियंते ते कां गतिं गति? स्वामी ऊचे तेषां प्रायः सप्तमनरकपृथ्वीगतिरस्ति. नृपो
For Private and Personal Use Only