________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म-ऽवादीत्तर्हि मयापि तत्रैव गंतव्यं. स्वामिनोक्तं न हि त्वं चक्रवर्त्य सि, अतः सा गति
स्तव कुतोऽस्तु? त्वं तु षष्टनरकपृथिव्यां यास्यसि. तदा स आत्मानं चक्रिणं मन्वा
नो जगाद स्वामिन् अहं न चक्रीति कथं श्रधीयते ? यतो मदीयापि सेनानेकैई॥१६ ॥
स्त्यश्वरयानां लदैनटानां कोटिनिश्च सकलंजगदुघर्तु संहर्तु वा समर्था विद्यते.तथा बहवः संवाधडोणखेटकवटपत्तनपुराफरादयो मम करदायिनो वर्त्तते, तथा मम निरंतरं व्यापारेऽपि अदीयमाणा यांसो निधयः संति, तथातिप्रचंमो मदीयः प्रतापः स. र्वमपि शत्रुवर्गमाक्रन्य स्थितोऽस्ति. अथ मम किं न्यूनमस्ति ? येनाहं चक्रवर्ती न भवेयं.
इति श्रुत्वा यथावस्थितवादी श्रीजिनः प्रत्यजाषिष्ट. हे राजन किमनया समृष्ट्या स्यात् ? चक्रादिचतुर्दशरत्नसमूह विना चक्रित्वं कदापि न नवेत् . ततः स एतत्प्रवचः श्रूत्वा स्वस्थानं गत्वा लोहादिमयानि सप्तकेंद्रियरत्नानि चकार. स्वस्य पद्मावती प्रि
For Private and Personal Use Only