________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
आत्म-) यं च कोल्लाकसन्निवेशे स्वकीयपौषधशालायामागत्य तां प्रमार्य, नच्चारप्रस्रवणमि
च प्रतिलेख्य दर्नसंस्तारकमारुह्यावस्थितः, तत्र च नपासकप्रतिमामुपसंपद्य सूत्रोक्त विधिना सम्यगाराध्य क्रमेणैकादशी प्रतिमामाराधितवान् . ततस्तेन तपःकर्मणा संशो
पितशरीरस्यानंदस्यैकदा विशुद्याध्यवसायैानावरणीयकर्मदयोपशमादवधिझानं समु. ॥३३॥
त्पन्नं. तदनंतरमन्यदा कदाचिदाणिज्यग्रामाबहिः श्रीवीरस्वामी समवसृतः, तदा स्वामिनमापृच्छ्य इंडतिरनगारस्तृतीयायां पौरुष्यां वाणिज्यग्रामे यथारुचि याहारं गृहीत्वा ग्रामाद्वाहनिर्गबन कोल्साकसन्निवेशस्य नातिदूरं नातिसमीपं च वजन लोकमु. खादानंदस्य तपःप्रतिपत्त्यादिप्रवृत्तिं निशम्य स्वयमानंदंप्रति विलोकनाय कोल्लाकसन्निवेशे पोषधशालामुपागतः, तदानंदो जगवंतं गौतममागबंतं विलोक्य हृष्टः सन वं. दित्वैवमवादीत् , स्वामिन् तपसा नाडयस्थिमात्रशरीरोऽहं गवत्समीपे आगंतुंन शको | मि, अतो जवतैव प्रसादं कृत्वात्रागम्यतां.
For Private and Personal Use Only