SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म | रिगृहीताऽर्द्धत्य तिमालक्षणान् स्वदेवानपि यहं न वंदिष्ये न नमस्करिष्ये, पुनस्तैः पूर्वमसंज्ञापितः सन् नाहं तैः सहाला पसंलापौ करिष्ये, पुनस्तेज्यो धर्मबुद्ध्याऽशनादिकं न प्रदास्ये, परं राजागियोगादिषडाका रेन्योऽन्यत्रायं मे नियमोsस्ति. पुनरद्यप्रभृति श्रमान्निर्यथान्प्रासुकैषणीयाहारादिनिः प्रतिलाजयन् विहरिष्यामि एवमग्रि - गृह स्वामिनं कृत्वो वंदित्वा स यानंदश्रावकः स्वस्थानमगात् तदा तनार्या शिवानंदापि पत्युर्मुखादेतां प्रवृत्तिं श्रुत्वा स्वयमपि जगवसमीपे गत्वा तथैवादश व्रतानि जग्राह . ॥ ३३४ ॥ तत यानंदश्रावकः प्रवर्द्धमानभावेन पोषधोपवासादिधर्मकृत्यैरात्मानं जावयन् चतुर्दश वर्षाणि व्यतिक्रमयतिस्म. पंचदशे च वर्षे वर्त्तमाने एकदा स यानंद एकादशप्रतिमा धर्तुकामः स्वकीय मित्रज्ञातीयस्वजनादीन सर्वान् संमेल्याशनादिनिः स त्कार्य तत्सम स्वकीयं ज्येष्टपुत्रं स्वकुटुंबे स्थापयित्वा तान् सर्वान् स्वपुत्रं चापृत्रय स्व For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy