________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- स्रगोनिष्पन्नानि चत्वारि गोकुलान्यन्नवन . पुनस्तस्य परमशीलसोनाग्यादिगुणधारिणी प्रबोधः
शिवानंदा नाम्नी जार्यासीत् . तथा वाणिज्यग्रामा बहिरीशानकोणे कोलाकनाम्नि स निवेशे तस्यानंदस्य बढ़वो मित्रझातीयस्वजनपरिजनाः परिवसंतिस्म. अयैकदा वाणिज्यग्रामसमीपवर्त्तिनि तपलाशचैत्ये श्रीमहावीरस्वामी समवसृतः, पर्षन्मिलिता, तदा स्वाम्यागमनवाी श्रुत्वा यानंदगायापतिः स्नानपूर्वकं शुध्वस्त्राणि परियाय बहुजनपरिवृतस्तत्र गत्वा स्वामिनं वंदित्वोचितस्थाने उपविष्टः, स्वामिना देशना दत्ता, तत यानंदो धर्म श्रुत्वा संप्राप्तशुश्रघानः सन् स्वामिनं प्रोचे जगवन् नवदु. तो धर्मो मह्यं रुचिततस्तोऽहं जवत्समीपे द्वादश व्रतानि गृहीतुमिनामि.स्वामिनोक्तं यथासुखं देवानुप्रिय मा प्रतिबंध कार्षीः, ततयानंदेन स्वामीसमीपे दादश व्रतानि गृही. तानि,तविशेषविचारस्तूपासकदशांगतोबोध्यः, व्रतग्रहणानंतरंचानंदश्रावको नगवंतं नत्वे | त्यवादीत् खामिन्नद्यप्रभृतिअन्ययूथिकान् अन्ययथिकदेवान अन्यन्यूथिकैः स्वदेवत्वेन प
For Private and Personal Use Only