________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
बात्म- | मेण प्रवरतरदेवनरसंपदो महानंदसंपदश्च दायिका संपद्यते. अत्र बाहुसुबाह्वादिदृष्टां
तो यथा-बाहुसाधुना समुझसद्भावेन श्रीमद्गुर्वादिपंचशतसाधूनां बाहारानयनादि
भक्तिं कुर्वता बहुतरं गोगकर्मोपार्जितं, सुबाहुसाधुना च तेषां विश्रामणादिनक्तिं कु पार्वता निःसपत्नं बाहुबलमुपार्जितं. ततो हावयेतनत्या रूसम्यक्त्वं षयित्वा प्रांते
समाधिपरिणामैः प्राप्तानि देवसुखानि जुक्त्वा चारित्रं समाराध्य मुक्तिनाजो ववतुः, विस्तरतस्त्वेतत्प्रबंधो ग्रंथांतरादवसेयः । इत्यं प्रवचननक्तेमहाफलानि मत्वा नव्यर्नि त्यं तत्र प्रवार्त्ततव्यं इति जावः ।। ५॥ एतानि पंच सम्यक्त्वस्य जूषणानि नदीपका गुणाः कीर्तिताः, एतैर्गुणैः सम्यक्त्वमलंक्रियते. अय लदाणपंचकं व्याख्यायते
नपसमेत्यादि, तत्रोपशमो महापराधकारिष्यपि सर्वया कोपपरियागः, सच कस्यचित्प्राणिनः कषायपरिणतेः कटुकालावलोकनानवति, कस्यचित्पुनः स्वभावा. | देवेत्ति. अयं चात्मगतसम्यक्त्वस्योपलदकत्वादिवेकिभिर्यत्नतो धार्यः । किंच क्रोधो.
For Private and Personal Use Only