________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-पुनर्वहन्निर्मलं केनापि गृहस्थेन दत्तं वस्त्रेण च सम्यग रीत्या गालितं बढिकपमितं प्रघोषः
जलं पातुं, दादि शोधुं वा गृह्णन्. ताहगेवाढकप्रमितं जलं स्नानार्थ गृह्णन् श्रीमजि
नप्रणीतशुध्धर्म एव चैकमतिं बिभ्रत् स्वकीयं सकलमपि जन्म सफलीकृय प्रांते या. १५०॥
सन्नसमतिः सन् मासिकी संलेखनां कृत्वा ब्रह्मलोकं प्राप्तस्तत्र दिव्यानि देवसुखान्यनुनय क्रमेण मानवनवं प्राप्य संयमाराधनपूर्वकं सिद्धिं यास्यति. सुलसा श्राविका च हृदयांगोजे एक परमेश्वरमेव विवाणा सर्वोत्तमस्थैर्य षणेन स्वसम्यक्त्वं जूषयित्वा तीर्थकरनामकर्मोपार्जितवती अत्रैव भरतदेत्रेागमिचतुर्विंशतिकायां चतुस्त्रिंशदतिश यसमन्वितो निर्ममो नाम पंचदशस्तीर्थकृद्धावी. एवमन्येऽपि नव्यात्मनो दिव्यमामीयसम्यावरत्नं विषयितुं धर्मस्थैर्यप्रयत्नं कुर्वतु, येन त्रिजगत्शेखरपदप्राप्तिनवेत ॥ इति सम्यक्त्वस्थैर्ये सुलसाख्यानकं ॥ तथा पंचमं भूषणं जक्तिः, प्रवचन विनयवैया. त्यादिविधानमित्यर्थः, श्यं च सन्नावेन विधीयमाना सम्यक्त्वं सुतरां विद्रूपयति, .
For Private and Personal Use Only