SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हाल- दयानष्टमपि कार्यमुपशमादेव पुनः प्रावति, नान्यथा, नक्तं च-कोहेण वि हार.. वियं । उपऊतं केवलं नाणं ॥ दमसारेण य रिसिणा । नवसमजुत्तेण पुणो स. 5 ॥ १ ॥ स्पष्टार्थय, अस्या जावार्थस्तु दमसारर्षिकयानकादवसेयस्तचेदं-अस्मिन् ११५शा जंबूदीपे । रतक्षेत्रे कृतांगलानामनगरी आसीत् , तत्र सिंहरयो राजा, तस्य सुनंदा नामपट्टराझो, तत्कुदिसं..वो दमसारपुत्रः, स च बालत्वे एव हासप्ततिकलानिपुणः पित्रोदयानंदजनकोऽतीवेष्टः संजातः, यौवने च पित्रा विशिष्टराजकन्यापाणिग्रहणं कारयित्वा युवराजपदे स्थापितः, सुखेन कालं गमयतित्म. एकदा तन्नगरासनादेशे भगवान श्रीमहावीरस्वामी समवसृतः, देवैः समवसरणं विहितं, पर्षदो मिलितास्तदा सिंहस्यराजापि सपुत्रः सपरिजनो महा वंदनार्थ समागतः, छत्रचामरादिराजचिह्नानि दूरे विमुच्य परमेश्वरं त्रिःप्रददिगीकृत्य परमभक्या वंदित्वोचितस्थाने जपविष्टः, स्वा. मिना तस्यां नरसुरपर्षदि धर्मोपदेशो दत्तः, पर्पत्प्रतिगता, ततो दमसारकुमारो जग For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy