________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | वंतं नमस्कृत्य विनयेनेत्यवादीत्. स्वामिन भवदुक्तः सर्वविरतिरूपो धर्मो मे रुचितो. प्रबोधः
| ऽहं देवानुप्रियाणां समीपे प्रव्रज्यां गृहीष्यामि न वरं मातापितारावापृचे; तदा
स्वामी प्राह यथा सुखं देवानुप्रिय मा प्रतिबंध का रिति. ततः कुमारो गृहमागत्य पि||१५३॥
त्रोः पुर श्युवाच, नो मातापितरी अद्य मया स्वामिनो वंदितास्तत्प्रणीतो धर्मो मे रुचितः, अथ नवदनुज्ञातोऽहं संमयं गृहीतुमिनामि. तदा मातापितरावूचतुः पुत्र । त्वमद्यापि बालोऽसि अनुक्तमोगकर्मासि संयममार्गस्त्वतिदुष्करस्तीक्ष्णखधारोपरिचं.
ऋमणसदृशो विद्यते, स चातिसुकुमालशरीरेण जवता सांप्रतं पालयितुमशक्यस्तामा. । त् सांसारिकसुखानि मुक्त्वा परिणतवयस्को नृत्वा पश्वाचारित्रग्रहणं कुर्या इति. एतत् श्रुत्वा पुनर्दमसारः प्राह जो मातापितरौ युवान्यां संयमस्य दुष्करता दर्शिता तत्र न संदेहः, परं सा दुष्करता कातरनराणामस्ति, धीराणां तु किमपि कार्य शुष्करं नै व. यदुक्तं-ता तुंगो मेरुगिरि । मयरहरो ताव हो दुत्तारो॥ ता विसमा कज्जगई।
For Private and Personal Use Only