________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धाम- | जाव न धीरा पवङति ॥ १॥ तथाऽतृप्ततयाऽनंतशो चुक्तपूर्वेषु निःसारेषु सांसारिकसु.
खेष्वपि मे हा नास्ति. तस्मान्नवंतोविलंबेन मह्यमाझा प्रयनतां, यतोऽहं संयमग्रहप्रयोः
| पं कुर्या, श्येवं दमसारस्य संयमे निश्चयं विज्ञाय मातापितरौ तदीयं निष्क्रमणमम होत्सवं चक्रतुः, तदा दमसारकुमारः प्रवर्षमानपरिणामः श्रीवीरपार्श्वे व्रतं जग्राह, मा.
तापितरौ च सपरिकरी स्वस्थानं गता. ततो दमसारर्षिः षष्टाष्टमदशमादिविविधतपांसि कृत्वैकदा वीरपार्श्वे एवमस्ग्रिहं गृह्णातिस्म. स्वामिन्नहं यावी वं मासदापणतप उपसंपद्य विहरिष्यामीति. स्वामिनोक्तं यथा सुखं देवानुप्रियेति, ततः स मुनिर्वहुनिर्मासदपणतपःकर्मभिः शरीरं शोपयित्वा नाड्यस्थिमात्रावशेषः संजातः, तस्मिन् समये नगवान वर्डमानस्वामी चंपायां नगर्या समवसृतः, दमसारोऽपि तत्रागतः, अन्यदा मासदपणपारणादिने प्रथमपारुष्यां खाध्यायं विधाय द्वितीयपारुष्यां ध्यानं ध्यायतस्तस्य मनसि एतादृग् विचारः समुत्पन्नः, अद्याहं स्वामिनं पृजामि किमहं गव्योऽनव्यो
For Private and Personal Use Only