________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आम- | पतिं ददर्श. तारुण्येनोत्कटबलस्तं वृष्गजं हत्वा स्वयं युथपतिव्व. अनेन च वि. | प्रकोषः
| मृष्टं यथा मे जननी तापसाश्रमे मां सुषुवे तथान्याप्यत्र मा सविष्टेति ध्यात्वा स्व
यूथमानीय तमाश्रमं वनंज. रुष्टास्तापसाः श्रेणिकनृपं तं गजरत्नं झापयामासुः । रा ॥११॥
| झापि कैश्चित्प्रयोगैः स बंधनं नीतः, पालाने निगमैश्च. तदा तापसैश्वालोक्य स वामिगस्तर्जितो यादृशं कर्म कृतं तादृशमेव त्वया फलं प्राप्तमिति वाक्यै रुष्टो गजो बंधनानि त्रोटयित्वा तापसान हंतुं दुडाव. नमास्तापमाः, व्याकुलो ख जललितः, त दा श्रेणिकपुत्रो नंदिषेणस्तं वशीक ततायातः, तदर्शनाच तत्कालं स्वस्थीय ई हापोहं कुर्वतस्तस्य गजस्यावधिज्ञानमुत्पन्न, ततो ज्ञातस्तेन सऽपि प्राग्नववृत्तांतः, नंदिषेणोऽपि पूर्वनवस्नेहेन तं गजं सदाक्यैः संतोष्य स्कंधाधिरोहणपूर्वकमालाने
थानीय बध्वान्. तदा तुष्टेन तातेन नंदिषेणः सत्कृतः परिणायितः पंचशतकन्यान्निः, | एकदा जगवान् श्रीमहावीरो राजगृहे समवसृतः, तद्वंदनार्थ पित्रा समं नंदिषेणोऽपि
For Private and Personal Use Only