________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | गतः, तत्र नगवद्देशनां श्रुत्वा प्रतिबुद्धः स प्रव्रज्यानुझां श्रीभगवतो ययाचे. नगवाप्रबोधः
नपि अस्मामवृष्टिं विज्ञाय यथासुखं देवानुप्रियेत्यवादीत् , परं मा प्रतिबंधं का रि
ति द्वितीयं वाक्यं व्रतविघ्नमालोक्य नोवाच. !!१११॥
__ अय गृहे मातापितृप्रभृतिवचनप्रतिवचनानंतरं प्रव्रज्यामहोत्सवे क्रियमाणे श्रा काशे शासनदेव्यप्य त्यधात, जो नंदिषेणाद्यापि ते भोगकर्मोदयोऽस्ति ततः किय. कालं प्रतीदास्व ? प्रश्चात्प्रव्रज्यां गृह्णीयाः, श्युक्तेऽपि स्वमनसो दाय विचार्य स श्रीजगवदंतिके दीदा जग्राह, क्रमेण दशपूर्वाण्यधीतवान् . दुःकराणि तपांसि च तेपे, तेनायं लब्धिमान् वव. यथास्य जोगकर्मोदयतो मनश्चांचव्यात् पूर्वरतानि पूर्वकीमितानि च स्मृतिपथमायातानि. ततोऽत्यंतं प्रादुर्घतां कामव्यथां सोढुमशक्नुवन् सूत्रोक्तविधिना मनोनिग्रहार्थ देहकार्यार्थ च भूयसीरातापना विशेषतस्तपांसि च च कार. तथापि जोगेबा न निवर्तते. ततो व्रतत्नंगनयान्मरणार्थ गलपाशिकामग्रहीत.
For Private and Personal Use Only