SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra नाम प्रयोवः ॥११॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सच पाशो देव्या त्रोटितः, ततो विषं नदितं देवानुजावाद्विषेणाप्यमृतायितं ततो ज्वलनप्रवेश घ्याधः, तत्र वह्निरपि विध्यातः, एवं प्रयोगाः सर्वेऽपि विफलीबभूवुः थैकदा राजगृहे एवाष्टमपारणायै मुनिर्वेश्यागृहे शिक्षार्थं प्रविवेश, उक्तवांश्च हे गृनायिके चेत्तव श्रा तर्हि मां भिक्षां देहि ? ते धर्मलानोऽस्तु तया च दसंत्या उक्तं न हि धर्मलाने सिद्धिरत त्वर्थलाने सिद्धिरस्ति एवं तयोक्ते मुनिर्मानारूढ एवमेवास्तु यवोचत् तत इत्यं जल्पत एव तस्य तपोलब्ध्या वेश्यागृहं साईहाद शकोटिममितैः लौवर्णैः पूरितं यमुक्त महानिशीथसूत्रे षष्टाध्ययने-धम्मलाभं तद | थलाभं विमग्गिन || तेणावि लडिजुत्ते । एवं नवजति गणियं ॥ ॥ १ ॥ इति, तथा ऋषिमंडलवृत्त्यादौ तु तीव्रतृणाकर्षणादृष्टिर्जातेत्युक्तं, तत्वं पुनस्त त्वविदंतीति ततः पणांगनापि विस्मयमापन्ना ऊगित्युस्थाय मुनेः पादयोर्नत्वा हा वजावैर्मुनिचित्तं विकीयां नयंतीत्यमत्रवीत. स्वामिंस्त्वया तु एभिः सौवर्णैरहं कीता. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy