________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
||११३॥
प्रात्म- अतस्त्वदीयं धनं प्रसद्य त्वमेव सुंदव ? इत्यादिनिर्मोहप्रकृतिनिखि स्नेहवाग्निर्मुनि
मनः नितं, ततोऽयं तद्दशगो नृत्वा नोगकर्मोदयेन तत्रैव तस्थौ. परं मया प्रत्यहं दश पुरुषा धर्म नेतव्या इति नियमयामास, यदात्र नियमे एकोऽपि न्यूनस्तदा म यैव तत्स्थाने भवितव्यमिति पणितवान्. अतः परं वेश्यापाटकबारे मुनिः स्थित्वा तत्रागतान कामिजनान विविधयुक्तियुक्तान्निरादेपण्यादिधर्मकथानिधर्म ग्राहयति, कां स्कान् प्रतिबोध्य श्रीजिनेश्वरांतिके महाव्रतानि ग्राहयति. कांश्चित्पुनर्दादशवतधरान् कारयति. एवं प्रत्यहं धर्मकथानिर्भव्यजनान् प्रतिबोधयन स्वयं शुष्श्राधधर्म प्रपालयन् दादशवर्षाणि गमयित्वा निर्जीर्णजोगकर्मा सन् एकस्मिन् दिने नव जनान् प्र. तिबोधितवान् . दशमस्वेकः स्वर्णकारः समेतः, स च विविधयुक्त्यात तिबोध्यमानोऽपि धृष्टत्वान्न प्रतिषुधः, प्रत्युत छ जजल्प, ननु विषयपंकनिममं स्वमात्मानं बोययितु मशक्तस्त्वं परं किं बोधयिष्यसीति ? तावता गणिकया नोजनार्थ नंदिषेणः समाहूतः, |
For Private and Personal Use Only