SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- | एकस्या हस्तिन्याः कुदागर्नत्वेनोत्पन्नः, तस्मिन् यूथे तु यूथपतिर्गजोऽन्यगजपरागवं विप्रबोधः | शंक मानो हस्तिनीनां प्रसवसमये एव जातं जातं गजं निहंति. हस्तिनीं जातां रदति. त दा यस्याः कुदा स ब्राह्मणजीव नत्पन्नोऽस्ति सा हस्तिनी स्वगर्भस्याऽकुशलं विदित्वा कप॥१०॥ टेनैव पादेन खंजीन्य शनैः शनैः हास्तिकपृष्टतश्चलति. यामचतुष्टयानंतरं यूथेन सह मि लति. एवं कदाचिद्व्यहानंतरं त्र्यहानंतरं वा मिलति. एवं च सा कुर्वती अन्यदा तापसाश्रमे गत्वा पुष्करेण तापसपादान स्पृशंती तापसाननाम. तापसैरपि तांगुर्विणीमीति झात्वा ते गनः कुशलीनवत्वित्याश्वासिता सा चैकदा तवाश्रमे सुतमसूत. तापसपुत्रैश्च तत्प्रतिपालना कृता, हस्तिन्यपि तत्रागत्य तं स्तन्यं पाययति, एवं च स गजपो तस्तापसपुत्रैः समं खेलति, तैश्च बालैः सहाश्रमपादपान नदीतः शुंडया जनमानीय | सिंचति. एवं वृदसेचनक्रियां कुर्वाणं गजपोतं विलोक्यास्य सेचनक इति नाम द. तं. एवं तत्र वर्षमानस्त्रिंशदार्षिकः कलमो जातः । अयं चैकदा वने व्रमन् तं यूथ For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy