________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रशोधः
यात्म- | दाजिलाषिता । जव्यानां सा च विनिः । प्रोक्ता संवेदनी कया ॥३॥ यत्र सं
| सारजोगांग-स्थितिलदाणवर्णनं ॥ वैराग्यकारणं भव्यैः । सोक्ता निवेदनीकथा ।
॥ ४ ॥ इति, श्ह प्राक् सूचितनंदिषेणवृत्तांतस्त्वयं-एकस्मिन्नगरे एको धनवान् मु. ॥१०॥
खप्रियनामा ब्राह्मणो वसतिस्म, स मिथ्यात्वमोहितः सन् एकदा यझं कर्तुमारेने. तत्र राधान्नरदायां जीमनामानं स्वदासमादिष्टवान् . तेनापि स्वस्वामी ब्राह्मणो विज्ञप्तः, यदि विभोजनानंतरं अवशिष्टान्नं मह्यं दास्यथ तदाहमत रदको नविष्यामीत्युक्ते वि. प्रेणापि तद्वचः प्रतिपनं. गृहस्वामिना ब्राह्मणा घोजिताः, अवशिष्टानं सर्व दासाय दत्तं, तेन च सम्यग्दृष्टिना साधवः प्रतिलानिताः, अन्येऽपि दर्शनिनोऽनुकंपया दा नपात्रीकृताः, तेन महागोगकोपार्जितं. अय किय त्यपि काले सदासो मृत्वा देवोऽवू. त्. ततोऽपि च्युत्वा राजगृहे श्रेणिकनृपस्य पुत्रत्वेनोत्पन्नः, नंदिषेण इति तस्य ना मासीत् . तस्मिन्नेवावसरे विश्जीवोऽपि कांश्चिद्भवान् भ्रांत्वा कदलीवने हस्तिनीयूथे
For Private and Personal Use Only