________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
यात्म- निर्माग्यं, अधन्योऽहं यदधुना स्वामी मद्गृहं नागतोऽन्यत्र च कापि पारणकं कृत.
वान् . मया तु ये ये मनोरयाः कृतास्ते सर्वेऽपि निष्फला जाता इति. अय तस्मिन
दिवसे तन्नगर्या पार्श्वनाथसंतानीयः काश्चत्केवलज्ञानी मुनीश्वरः समवासार्षीत् . नृपा॥३४॥
नगरलोकैः सह तत्र गत्वा तं वंदित्वाऽपृबत् स्वामिन् अस्मिन्नगरे कः पुण्यवान् जी. वो विद्यते ? केवलिना प्रोक्तं इह जिनदत्तश्रेष्टितुट्योऽन्यः कोऽपि पुण्यवान्नास्ति. रा झोक्तं स्वामिन् अनेन तु वीरस्वामिने पारणकं न कातिं किं तु पूरणश्रेष्टिना तत्कासिं. अतः स कथं न पुण्यवान् ? ततः केवली जगवान मूलतः सर्वमप्यस्य जावना स्वरूपं निगद्य प्रोवाच मो राजन् द्रव्यतस्तेन दानं दत्तं. परं जावतोऽनेन परमेश्वरः प्रतिलाशितः, पुनस्तदा जावतमाधि विभ्रताऽनेन हादशवागमनयोग्यं कर्मोपार्जितं, तथा यद्यसौ तदानी देवदुंदुनिं नाश्रोष्यत् ततस्तदैव केवलझानं प्राप्स्यत्. पूरणश्रेष्टिना तु गावशून्यत्वात सुपात्रदानतः स्वर्णवृष्ट्यादिकमेव फलं लब्धं, न ह्यतोऽधिकं
For Private and Personal Use Only