________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-किरियाफले ; सेणं नंते अकिरिया किंफला ? गोयमा सिपिज्जवसाणफला पन्न प्रबोधः
तेति' अस्थार्थः-हे नदंत ! तथारूपमुचितस्वनावं श्रमणं वा साधू, माहणं वा श्रा
वकं पर्युपासमानस्य सेवमानस्य जंतोः पर्युपासना तत्सेवा किंफला ? कीहक्फलप्र. ॥१३५॥
दायिन। प्रझतेति प्रश्नः, अयोत्तरं-गौतम ! श्रवणफलेति सिघांतश्रवणफला, तत्किं. "। फलं? नाणफलेति श्रुतझानफलं, श्रवणाठि श्रुतझानमवाप्यते. एवं प्रतिपदं प्रश्नः
कार्यः, विणाणफलेत्ति विशिष्टज्ञानफलं, श्रुतझानाछि हेयोपादेयविवेककारि विज्ञानमुत्पद्यते एव.
पञ्चकाणफलेत्ति विनिवृत्तिफलं, विशिष्टज्ञानो हि पापं प्रत्याख्याति. संयमफलेत्ति कृतप्रत्याख्यानस्य हि संयमो भवत्येव. अणएहयफलेत्ति अनावफलः संयमवान किल नवं कर्म नोपादत्ते. तवफलेत्ति धनाश्रवो हि लघुकर्मत्वात्तपस्यतीति. वो. | दाणफलेत्ति व्यवदानं कर्मनिर्जरणं, तपसा हि पुरातनं कर्म निर्जरयति. अकिरिया
For Private and Personal Use Only