________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१३॥
यात्म- | ॥२॥ यहिषघातार्थ । मंत्रपदे न पुनरुक्तदोषोऽस्ति । तद्वद्रागविषघ्नं । पुनरुक्तमः ।
ष्टमर्थपदं ।। ३ ।। वृत्त्यर्थ कर्म यथा । तदेव लोकः पुनः पुनः कुरुते ॥ एवं विरागप्रबोवः
वार्ता-हेतुरपि पुनः पुनश्चिंत्यः ॥ ४ ॥ श्यतः पुनः प्रजावनोपादानमिहाष्टमेवेति ध्येयं ॥२॥ तथा तृतीयं जूषणं तीर्थसेवा, तीर्थ च विविधं द्रव्यतो गावतश्च, तत्र द्रव्यतः शजयादि, नावतस्तु ज्ञानदर्शनचात्रिधारका अनेकनव्यजनतारकाः सा ध्वादयस्तस्य विविधस्यापि तीर्थस्य सेवा पर्युपासना, श्यं च विधिना क्रियमाणा च. व्यात्मनां सम्यक्त्वं चूषयति, परंपरया सिक्षिपर्यवसानफला च संपद्यते. यजुक्तं श्रीन गवत्यंगे द्वितीयशतस्य पंचमोद्देशके-तहारुवाणं नंते समणं वा माहणं वा पज्जुवासमा एस्स किंफला पज्जुवासणा? गोयमा सवणफला, सेणं भंते सवणे किंफले? पाणफले,सेणं नंते णाणे किंफले? विणाणफले, एवं विणाणेणं पञ्चकाणफलो, पच्चकाणेणं संयमफले संयमेणं अणएहफले, अणमहेणं तवफले, तवेणं वोदाणफले, वोदाणेणं अ
For Private and Personal Use Only