________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म | तत घ्याचार्या न्यव विजहुः, कमलश्च चिरकालं श्रादधर्म प्रपाब्य प्रांते सङ्गतिजा - प्रबोधः जातः, एवमन्यैरपि सम्यग्दृष्टिनिर्बहुव्यजनोपकारकारणं जिनेंऽशासने कुशलत्वं रक्षाणीयं, यतः स्वकीयं सम्यक्त्वरत्नं जगति निःसपत्नशोनामादध्यादिति यद्दर्शननिपुणत्वे कमलप्रतिबोधक सूरिदृष्टांतः ॥ तथा द्वितीयं नृषणं श्रीजिनशासनप्रभावना, ।। १३३ ।। । श्रुतादिवलेन बहुजनमध्ये जिनेंद्रशासनोद्दीपन विधान मित्यर्थः, सा चाष्टधा प्रजावकI न प्रागेवोक्ता, यत्पुनरिहोपादानं तदस्याः स्वपरोपकारकत्वेन तीर्थकर नामकर्मनिबंधनत्वेन च प्राधान्यख्यापनार्थ किं च सदतार्थप्रकाशकारकाणि रागद्देपापहारकाणि च यानि वचनानि तेषां पैानःपाएयेनोपादानमपि न दुष्टं संबोधवृद्धिहेतुत्वात् उक्तं च प्रशमरतिप्रकरणे श्रीमरुिमास्वातिवाचकैः - ये तीर्थकृत्प्रणीता । भावास्तदनंतरैश्व परिकथिताः । तेषां बहुशोऽप्यनु - कीर्त्तन नवति पुष्टिकरमेव ॥ १ ॥ पि । सद्वेषजमासेवतेऽर्त्तिनाशाय ॥ तद्रागार्त्तिहरं । बहुशऽऽप्यनुयोज्य मर्थपदं ॥
म
For Private and Personal Use Only