________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- रतिर्देशविरतिप्राप्तिसमयाविन्याः कर्मस्थितेमध्यासंख्यातेषु सागरोपमेषु दपितेषु प्रबोधः
सत्स्वेव प्राप्यते, श्युपदर्शितं पार विस्तरेण. तथा स्थितिमानं तु अस्या अपि दे.
शविरतिवज्जघन्यतोतर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटिरियवगंतव्यं. एवंरूपा सर्वविर॥४०॥
तिर्येषां विद्यते ते सर्व विरताः साधव नच्यते. ते च विविधाः छद्मस्थाः केवलिनश्च. तत्र बद्मस्थाः षष्टगुणस्थानादारभ्य द्वादशगुणस्थानवार्त्तनो मुनयः, केवलिनस्तु वयोदशचतुर्दशगुणस्थानदयवर्त्तिनो जीवाः, तत्रास्मिन् प्रकाशे तु ब्रह्मस्थानामेवाधिकारः, केवलिनस्तु परमात्मरूपाः संति, अतस्तेषां स्वरूपं चतुर्थप्रकाशे वयते. इति ॥ थात्रादौ सर्वविरतिप्रतिपत्तौ पुंस्त्रीनपुंसकानां योग्यायोग्यत्वं दर्श्यते-अठारसपुरिसेसु । वीसं श्वीसु दस नपुंसेसु ॥ पवावणा यणरिहा । श्य अणला आहियासु ते ॥५॥ स्पष्टा. न वरं अनला अयोग्या श्राख्याताः कथिताः, तत्र दीदानीं अष्टा दशपुरुषास्त्वमी-बाले वुढे नपुंसे य । कीवे जड्डे य वाहिए ॥ तेणे रायावगारीय ।
For Private and Personal Use Only