________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥ ४०६ ॥
यात्म | उमत्तेय दंसणे || ३ || दासे कुठे य मूढेय । ऋन्नत्ते जुंगिए दश्य ॥ उच्चठ्ठए य यए । सेह निफेडियाश्य ॥ ४ ॥ व्याख्या - जन्मत यारन्य सप्ताष्टवर्षाणि यावद्वाल उच्यते, स च यस्य कस्य वा पराजवस्थान वाच्चारित्रपरिणाम गावाच्च न दीक्षाहः, किं च बालदी संयमविराधनादयो दोषाः संभवति यस्मात्स वाला नित्वेनायोगोलकतुत्वात्, यतो यतः स्पंदते तनस्ततः षजीवनिकायवाय जति नया निर्दया मी श्रमणा यदेवं बालानपि बलाद्दीदा परागारे प्रदिष्य तेषां स्वाधीनतामुदतीत लोके निंदा जायते. पुनर्मातृजन कोचिनायां तत्परिचर्यायां क्रियमाणायां स्वाध्यायगंगः स्यादिति नन्वेवं ताई बरसो पद्यश्न निगथरोश्ऊणपात्रयए' मियादा वार्षिकस्यानिमुक्तककुमारस्य दीक्षाप्रतिपत्तिः कथं श्रूयते ? इति चेवैवं संयते, तत्य त्रिकालज्ञेन गवना स्वयं दीदिनत्वान्न दोष इति हाति मुक्तकवृत्तांनस्तु तद्दशांतानुसारेणैव
•
For Private and Personal Use Only