________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- नभृतपात्रोऽपि स मुनिनिबलात्तस्य मनःपरिणामशुध्या महालानं विज्ञाय एतत्प
रिणामनंगो मा नूदिति बुट्या यावत्तं न निषेधयति तावन्मनश्चंचलतया परिणामप
तनात् स चिंतयतिस्म अहो लोजी अयं मुनिर्यतः स्वयमेकाकी सन् एतावदुघृतेन किं ॥३१॥
करिष्यतीति ? तथा एतचिंतासमकालमेव तस्य हस्ताद् घृतधारा शनैः शनैः पपात. तदा शानिना तस्य तादृग्मनःपरिणामान ज्ञात्वा प्रोक्तं मा पत मा पतेति. श्रेष्टिनो. चे स्वामिन् अहं तु स्थिरतया स्थितोऽस्मि न मनागपि पतामि चवता कथं मृषोच्य. ते? मुनिनोक्तं जवान व्यतोऽपतन्नपि जावतः पतितोऽस्ति.एनन्मुनिवचः श्रुत्वा सोडत्यंतं पश्चात्तापपरो जातः, मुनिस्तु स्वस्थानमगात . ॥ इति पंचकवृत्तांतः ॥ अय पु. नर्दानकर्मणि सुदृष्टांतं नावस्यैव प्राधान्यं दयते-नो ऽव्यतः केवलगावशुष्ट्या । दानं ददानो जिनदत्तसंज्ञः ॥ श्रेष्टी महालाजमवाप्य नावं । विना न चैवं किल पू. रणाख्यः ॥ १२ ॥ व्याख्या-किलेत्यागमे श्रूयते जिनदत्तनामा श्रेष्टी प्रनुसंयोगमः |
For Private and Personal Use Only