________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः | तैः कापी,
आत्म- | गर्थित। ६ दानेन सत्कृता एते मया पृष्टं ज्योतिष्कादि वदयंतीति प्रश्नार्थिता. 9 ए- |
| तैः कारणैः शुत्रा मुनयो लोके कदापि दानं नाईति. ते हि स्वनिस्तारबुध्या ज. क्तिदानस्यैव योग्या इति डावः । किं च सुपात्रेन्यो दानं ददना गृहस्थेन पंच दूष
पानि सर्वया वर्जनीयानि, पंच नृपणानि चावश्यं धार्याणि. तत्र दृष गपंचकं यया ॥३१०॥
-अनादरो विलबश्च । मुख्य विश्यिं वचः॥ पश्चात्तापश्च संतापः सदा नं दृषयंत्यहो ॥ १०॥ जूषणपंचकं यया-आनंदाश्रूणि १ रोमांचो २ । बहुमानः ३ | प्रियंवचः । ॥ पात्रानुमोदना ५ चवं । दानं वृषणपंचकं ।। ७४ | स्पष्टार्थ श्लोकदयं.
पुनः पात्रदानप्रस्तावे व्या मभिः प्रवर्धमानमनःपरिणामै व्यं; परं पंचकश्रेष्टिवत हीयमानमनःपरिणामो न धार्यः । पंचकवृत्तांतस्त्वि
कोबरग्रामे पंचकनामव्यवहारिणो गृहे एकदा कोऽपि ज्ञानवान मुनिराहार्य | समागतः, तदा समुल्लसद्भावेन तेन श्रेष्टिना अखंडधारया घृतदाने दीयमामे किंचिदू ।
For Private and Personal Use Only