SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः | तैः कापी, आत्म- | गर्थित। ६ दानेन सत्कृता एते मया पृष्टं ज्योतिष्कादि वदयंतीति प्रश्नार्थिता. 9 ए- | | तैः कारणैः शुत्रा मुनयो लोके कदापि दानं नाईति. ते हि स्वनिस्तारबुध्या ज. क्तिदानस्यैव योग्या इति डावः । किं च सुपात्रेन्यो दानं ददना गृहस्थेन पंच दूष पानि सर्वया वर्जनीयानि, पंच नृपणानि चावश्यं धार्याणि. तत्र दृष गपंचकं यया ॥३१०॥ -अनादरो विलबश्च । मुख्य विश्यिं वचः॥ पश्चात्तापश्च संतापः सदा नं दृषयंत्यहो ॥ १०॥ जूषणपंचकं यया-आनंदाश्रूणि १ रोमांचो २ । बहुमानः ३ | प्रियंवचः । ॥ पात्रानुमोदना ५ चवं । दानं वृषणपंचकं ।। ७४ | स्पष्टार्थ श्लोकदयं. पुनः पात्रदानप्रस्तावे व्या मभिः प्रवर्धमानमनःपरिणामै व्यं; परं पंचकश्रेष्टिवत हीयमानमनःपरिणामो न धार्यः । पंचकवृत्तांतस्त्वि कोबरग्रामे पंचकनामव्यवहारिणो गृहे एकदा कोऽपि ज्ञानवान मुनिराहार्य | समागतः, तदा समुल्लसद्भावेन तेन श्रेष्टिना अखंडधारया घृतदाने दीयमामे किंचिदू । For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy