________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगः
आत्म- | धनपालो दधिनां समादाय शोलनाचार्यसमीपं गत्वेतिपप्रब, दं दधिकथमशुद्धं?
लोकैस्तु दधि अमृततुल्यं गीयते, यद्यस्मिन् दनि जीवान दर्शयेस्तर्हि अहमपि श्रावक
एव चवामि; अन्यथा त्वं मुग्धजनानां वंचक एव. एतद्भातुर्वचः श्रुत्वा शोजन नवा॥१० ॥
च अहं तव जीवान दर्शयामि परं त्वया स्ववचः पालनीयं. ततो धनपालेन तदंगीकृत ते शोजनाचार्या अलक्तकं समानाय्य दधिनांडमुखे मुद्रां दापयित्वा पार्श्व चैकं निळ कारयित्वा दाणं यावद्भांममातपे मोनितवान् . ततो दधिनांमस्य बिद्रेण निःसृत्याल. क्तके स्थिताः शुना जंतवः, तान स्वयं दृष्ट्वा धनपालाय दार्शताः, धनपालोपि तांश्वलतो जंतून दृष्ट्वा मनसि विस्मितः सन् धन्यो जगति जैनधर्म इति पुनः पुनरबवीत . तस्मिन्नेवावसरेऽस्य चेतसि तत्वरुचिरूपं सम्यक्त्वं प्रादुर्भूतं. ततोऽसौ गुरूणां पा.
धै सम्यक्त्वमूलानि दादशव्रतानि प्रपन्नवान . तदासौ देवमहतं गुरुं सुसाई धर्म च | जिनेंद्रनाषितमेव प्रमाणयन हृदि केवलं पंचपरमेष्टिध्यानं कुर्वन् परमश्रावको बन्व;
For Private and Personal Use Only