________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रोतः
॥
॥
टाम- अथ धनपालो भ्रातुर्वच उपलक्ष्य लज्जितः सन कार्यार्थ बहिर्जगाम. शो
जनस्तु पुरमध्ये प्रतिचैत्यं जिनवंदनं विधाय यावच्चैत्येन्यो बहिरागतस्तावत्संघोऽपि सं. मोव्य गुरोः पदकमलं प्रणम्याग्रे उपविष्टः, तदा शोजनोऽपि शोगनवाण्या धर्म शनां दत्वा सर्वसंघसंयुक्तो वातुर्गुहं गतः, व्राता चसन्मुखमागत्य परमविनयेन प्रणम्य रम्या चित्रशालिका निवासाय तस्मै दत्ता. मातृकलत्रादिभिश्व भोजनसामग्री क्रिय माणा शोजनेन वारिता. प्राधाकर्मिकाहारः साधूनामग्राह्य इतिगुर्वाझामरणात्. न तः शोभनाझ्या साधुनिराहारानयनार्थ श्रघाबुगृहेषु गम्यमाने धनपालोऽपि तत्सा थें चचाल. तमिन्नवसरे कस्मिंश्चित् श्रघाबुगृहे एकया कयाचिनिःस्वश्राविकया साधूनां पुरो दधि मुक्तं, तदा साधुतिः सा पृष्टा इदं दधि शुष्मस्ति? तयोक्तं दिनत्रयस्यास्ति. मुनिभिरुक्तं तर्हि अयोग्यमिदं, जिनागमे निषित्वात्. ॥ एतत् | श्रुत्वा धनपालेन ते पृष्टा दं दधि अयोग्यं कथं ? तैरुक्तं निजभ्राता पृतनीयस्तदा /
For Private and Personal Use Only